1/4
Hindi-Sanskrit Speak Shabdkosh screenshot 0
Hindi-Sanskrit Speak Shabdkosh screenshot 1
Hindi-Sanskrit Speak Shabdkosh screenshot 2
Hindi-Sanskrit Speak Shabdkosh screenshot 3
Hindi-Sanskrit Speak Shabdkosh Icon

Hindi-Sanskrit Speak Shabdkosh

Srujan Jha
Trustable Ranking IconDe Confiança
1K+Transferências
8.5MBTamanho
Android Version Icon4.4 - 4.4.4+
Versão Android
1.5(12-11-2023)Última versão
-
(0 Avaliações)
Age ratingPEGI-3
Descarregar
DetalhesAvaliaçõesVersõesInfo
1/4

Descrição de Hindi-Sanskrit Speak Shabdkosh

दैनन्दिन-सम्भाषणाय नित्यव्यवहारोपयोगिसामान्यशब्दा: आवश्यका: भवन्ति। –ा – बन्धुबान्धवानां नाम, शरीराङ्गानां नाम, फलानां नाम, शाकानां नाम, गृहोपयोगिवस्तूनां नाम, भोज्यपदार्थानां नाम इत्यादय :। अत: एतादृशव्यावहारिकशब्दानां संग्रह: सम्मिन् सम्भाषणकोषे कृतम्।


प्रास्ताविकम्

िय्रिय संस्कृतबन्धो! नम: संस्कृताय।

`भाष्यते इति भाषा 'इति व्युत्पत्त्या यया भाष्यते सा भाषा; `:` संस्कृतम् 'भाषा, यतोहि संस्कृतेन अस्माभि: सम्भाष्यते। संस्कृतसम्भाषणाय आवश्यका: भवन्ति शब्दा :, शब्दज्ञानाय अपेक्षित: भवति शब्दकोष :। '' '' '' '' 'Ã त दृश दृश दृश दृश दृश ह ह ह ह ह ह ह ह ह ह ह ह ह ह ह ह ह ह ह ह ह ह ह ह ह ह ह ह ह ह ह ह ह एतस एतस एतस एतस एतस एतस भि भि भि भि भि भि भि दैनन्दिन-सम्भाषणाय नित्यव्यवहारोपयोगिसामान्यशब्दा: आवश्यका: भवन्ति। –ा – बन्धुबान्धवानां नाम, शरीराङ्गानां नाम, फलानां नाम, शाकानां नाम, गृहोपयोगिवस्तूनां नाम, भोज्यपदार्थानां नाम इत्यादय :। अत: एतादृशव्यावहारिकशब्दानां संग्रह: सम्मिन् सम्भाषणकोषे कृतम्।

यदिर्निशं सर्वदा सज्र्ल्पपूर्वकं संस्कृतेन एव सम्भाषणीयं तर्हि कदाचित् क्रोधादिसमये गालिशब्दानाम् अपि आवश्यकता अस्माभि: बहुधा अनुभूयते एव; अत: अत्र गालिपदानाम् अपि सज्र्लनं कृतम्। भर्तृहरिणा अपि उक्तम्–

`` ददतु ददतु गालीर्गालिमन्तो भवन्तो,

वयमपि तदभावाद् गालिदानेऽसमर्था: '' –भर्तृ. ३/१३३

, सम्भाषणोपयोगिक्रियापदानाम्, अव्ययपदानां, पर्यायवाचि-विलोम-अनेकार्थकशब्दानामपि सज्र्लनम् अत्र कृतम्। मन्ये संस्कृतगङ्गाप्रयासेन निर्मित: एष: `` सम्भाषणशब्दकोष: '' सर्वोपयोगी स्यात्। ोषे्दकोषे सज्र्लितानां शब्दानां यदि वयं सम्यक् अभ्यासं कुर्म: तर्हि निश्चयेन संस्कृतसम्भाषणे समर्था: भवेम। तंक्तं च-

युवा वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा। अभ्यासात् सिद्धिमाप्नोति सर्वकार्येष्वतन्द्रितः ।।

अभ्यासेन क्रियाः सर्वा अभ्यासात् सकलाः कलाः। अभ्यासात् ध्यानमौनादि किमभ्यासस्य दुष्करम् ।।

कदाचित् लिङ्गादिनिर्धारणे उत नूतनशब्दरचनासु कुतश्चित् बुद्धिस्खलनं भवेत्एव्रएवथंजन्जन जन:।

परिष्काराय भवतां परामर्श: अपेक्षित :। कोषेऽस्मिन् कृतकार्यकर्तृन् सर्वान् संस्कृतगङ्गा सकार्तज्ञ्यं स्मरति।

,्कृतगङ्गा, दारागञ्ज :, प्रयाग: सर्वज्ञभूषण:

,क्टूबर, २०१७

कृतज्ञता-ज्ञापनम्

अम्बिकेश प्रताप सिंह- (उपसचिव), संस्कृतगङ्गा, दारागञ्ज, प्रयाग

गोस कुमार गोस्वामी, (शिक्षक), संस्कृतगङ्गा, दारागञ्ज, प्रयाग

ी्जयशास्त्री `जातवेदा: '- (कुलाचार्य :) आर्यसमाज, हरीनगर, नयी दिल्ली

सर्वेश कुमार मिश्र- (सम्भाषण-शिक्षक) संवादशाला, काशी, (उ.प्र.)

विशुद्धानन्द ब्रह्मचारी-ज्योतिषपीठ, बदरिकाश्रम, हिमालय

डॉ ० राघव कुमार झा- (ट्टेण्ट प्रोफेसर) संस्कृतविभाग

राधे हरि राजकीय स्नातकोत्तर महाविद्यालय काशीपुर, ऊधमसिंह नगर, उत्तराखण्ड

 द्वेता द्विवेदी- (संस्कृत शिक्षिका) रोहिणी, नयी दिल्ली

डॉ ० कुन्दन कुमार- (संस्कृत शिक्षक)

राजकीय बाल उ ० मा ० विद्यालय, ढाका, नयी दिल्ली।

राजकुमार गुप्ता, राजू पुस्तक केन्द्र '- अल्लापुर, इलाहाबाद

्बर केसरवानी (कम्प्यूटर ऑपरेटर) संस्कृतगङ्गा दारागंज, इलाहाबाद

Hindi-Sanskrit Speak Shabdkosh - Versão 1.5

(12-11-2023)
Outras versões
NovidadesCorrections in last few chapters.

Ainda não há avaliações ou classificações! Para deixares a primeira, por favor

-
0 Reviews
5
4
3
2
1

Hindi-Sanskrit Speak Shabdkosh - Informação APK

Versão APK: 1.5Pacote: org.srujanjha.sambhashan
Compatibilidade com Android: 4.4 - 4.4.4+ (KitKat)
Programador:Srujan JhaPolítica de Privacidade:https://srujanjha.wordpress.com/2015/01/06/privacy-policyPermissões:10
Nome: Hindi-Sanskrit Speak ShabdkoshTamanho: 8.5 MBTransferências: 0Versão : 1.5Data de lançamento: 2024-05-20 06:21:44Ecrã mínimo: SMALLCPU Suportado:
ID do Pacote: org.srujanjha.sambhashanAssinatura SHA1: 15:F0:3B:F7:D4:65:7F:BF:8B:EB:B9:0B:7E:2B:0E:3E:F1:2A:63:FEProgramador (CN): AndroidOrganização (O): Google Inc.Localização (L): Mountain ViewPaís (C): USEstado/Cidade (ST): CaliforniaID do Pacote: org.srujanjha.sambhashanAssinatura SHA1: 15:F0:3B:F7:D4:65:7F:BF:8B:EB:B9:0B:7E:2B:0E:3E:F1:2A:63:FEProgramador (CN): AndroidOrganização (O): Google Inc.Localização (L): Mountain ViewPaís (C): USEstado/Cidade (ST): California

Última Versão de Hindi-Sanskrit Speak Shabdkosh

1.5Trust Icon Versions
12/11/2023
0 transferências8.5 MB Tamanho
Descarregar